Declension table of ?pāvitrāyaṇa

Deva

MasculineSingularDualPlural
Nominativepāvitrāyaṇaḥ pāvitrāyaṇau pāvitrāyaṇāḥ
Vocativepāvitrāyaṇa pāvitrāyaṇau pāvitrāyaṇāḥ
Accusativepāvitrāyaṇam pāvitrāyaṇau pāvitrāyaṇān
Instrumentalpāvitrāyaṇena pāvitrāyaṇābhyām pāvitrāyaṇaiḥ pāvitrāyaṇebhiḥ
Dativepāvitrāyaṇāya pāvitrāyaṇābhyām pāvitrāyaṇebhyaḥ
Ablativepāvitrāyaṇāt pāvitrāyaṇābhyām pāvitrāyaṇebhyaḥ
Genitivepāvitrāyaṇasya pāvitrāyaṇayoḥ pāvitrāyaṇānām
Locativepāvitrāyaṇe pāvitrāyaṇayoḥ pāvitrāyaṇeṣu

Compound pāvitrāyaṇa -

Adverb -pāvitrāyaṇam -pāvitrāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria