Declension table of ?pāvitā

Deva

FeminineSingularDualPlural
Nominativepāvitā pāvite pāvitāḥ
Vocativepāvite pāvite pāvitāḥ
Accusativepāvitām pāvite pāvitāḥ
Instrumentalpāvitayā pāvitābhyām pāvitābhiḥ
Dativepāvitāyai pāvitābhyām pāvitābhyaḥ
Ablativepāvitāyāḥ pāvitābhyām pāvitābhyaḥ
Genitivepāvitāyāḥ pāvitayoḥ pāvitānām
Locativepāvitāyām pāvitayoḥ pāvitāsu

Adverb -pāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria