Declension table of ?pāvita

Deva

NeuterSingularDualPlural
Nominativepāvitam pāvite pāvitāni
Vocativepāvita pāvite pāvitāni
Accusativepāvitam pāvite pāvitāni
Instrumentalpāvitena pāvitābhyām pāvitaiḥ
Dativepāvitāya pāvitābhyām pāvitebhyaḥ
Ablativepāvitāt pāvitābhyām pāvitebhyaḥ
Genitivepāvitasya pāvitayoḥ pāvitānām
Locativepāvite pāvitayoḥ pāviteṣu

Compound pāvita -

Adverb -pāvitam -pāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria