Declension table of ?pāvita

Deva

MasculineSingularDualPlural
Nominativepāvitaḥ pāvitau pāvitāḥ
Vocativepāvita pāvitau pāvitāḥ
Accusativepāvitam pāvitau pāvitān
Instrumentalpāvitena pāvitābhyām pāvitaiḥ pāvitebhiḥ
Dativepāvitāya pāvitābhyām pāvitebhyaḥ
Ablativepāvitāt pāvitābhyām pāvitebhyaḥ
Genitivepāvitasya pāvitayoḥ pāvitānām
Locativepāvite pāvitayoḥ pāviteṣu

Compound pāvita -

Adverb -pāvitam -pāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria