Declension table of ?pāvindāyana

Deva

MasculineSingularDualPlural
Nominativepāvindāyanaḥ pāvindāyanau pāvindāyanāḥ
Vocativepāvindāyana pāvindāyanau pāvindāyanāḥ
Accusativepāvindāyanam pāvindāyanau pāvindāyanān
Instrumentalpāvindāyanena pāvindāyanābhyām pāvindāyanaiḥ pāvindāyanebhiḥ
Dativepāvindāyanāya pāvindāyanābhyām pāvindāyanebhyaḥ
Ablativepāvindāyanāt pāvindāyanābhyām pāvindāyanebhyaḥ
Genitivepāvindāyanasya pāvindāyanayoḥ pāvindāyanānām
Locativepāvindāyane pāvindāyanayoḥ pāvindāyaneṣu

Compound pāvindāyana -

Adverb -pāvindāyanam -pāvindāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria