Declension table of ?pāvīrava

Deva

NeuterSingularDualPlural
Nominativepāvīravam pāvīrave pāvīravāṇi
Vocativepāvīrava pāvīrave pāvīravāṇi
Accusativepāvīravam pāvīrave pāvīravāṇi
Instrumentalpāvīraveṇa pāvīravābhyām pāvīravaiḥ
Dativepāvīravāya pāvīravābhyām pāvīravebhyaḥ
Ablativepāvīravāt pāvīravābhyām pāvīravebhyaḥ
Genitivepāvīravasya pāvīravayoḥ pāvīravāṇām
Locativepāvīrave pāvīravayoḥ pāvīraveṣu

Compound pāvīrava -

Adverb -pāvīravam -pāvīravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria