Declension table of ?pāvanatva

Deva

NeuterSingularDualPlural
Nominativepāvanatvam pāvanatve pāvanatvāni
Vocativepāvanatva pāvanatve pāvanatvāni
Accusativepāvanatvam pāvanatve pāvanatvāni
Instrumentalpāvanatvena pāvanatvābhyām pāvanatvaiḥ
Dativepāvanatvāya pāvanatvābhyām pāvanatvebhyaḥ
Ablativepāvanatvāt pāvanatvābhyām pāvanatvebhyaḥ
Genitivepāvanatvasya pāvanatvayoḥ pāvanatvānām
Locativepāvanatve pāvanatvayoḥ pāvanatveṣu

Compound pāvanatva -

Adverb -pāvanatvam -pāvanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria