Declension table of ?pāvamāna

Deva

NeuterSingularDualPlural
Nominativepāvamānam pāvamāne pāvamānāni
Vocativepāvamāna pāvamāne pāvamānāni
Accusativepāvamānam pāvamāne pāvamānāni
Instrumentalpāvamānena pāvamānābhyām pāvamānaiḥ
Dativepāvamānāya pāvamānābhyām pāvamānebhyaḥ
Ablativepāvamānāt pāvamānābhyām pāvamānebhyaḥ
Genitivepāvamānasya pāvamānayoḥ pāvamānānām
Locativepāvamāne pāvamānayoḥ pāvamāneṣu

Compound pāvamāna -

Adverb -pāvamānam -pāvamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria