Declension table of ?pāvamāna

Deva

MasculineSingularDualPlural
Nominativepāvamānaḥ pāvamānau pāvamānāḥ
Vocativepāvamāna pāvamānau pāvamānāḥ
Accusativepāvamānam pāvamānau pāvamānān
Instrumentalpāvamānena pāvamānābhyām pāvamānaiḥ pāvamānebhiḥ
Dativepāvamānāya pāvamānābhyām pāvamānebhyaḥ
Ablativepāvamānāt pāvamānābhyām pāvamānebhyaḥ
Genitivepāvamānasya pāvamānayoḥ pāvamānānām
Locativepāvamāne pāvamānayoḥ pāvamāneṣu

Compound pāvamāna -

Adverb -pāvamānam -pāvamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria