Declension table of ?pāvakīya

Deva

MasculineSingularDualPlural
Nominativepāvakīyaḥ pāvakīyau pāvakīyāḥ
Vocativepāvakīya pāvakīyau pāvakīyāḥ
Accusativepāvakīyam pāvakīyau pāvakīyān
Instrumentalpāvakīyena pāvakīyābhyām pāvakīyaiḥ pāvakīyebhiḥ
Dativepāvakīyāya pāvakīyābhyām pāvakīyebhyaḥ
Ablativepāvakīyāt pāvakīyābhyām pāvakīyebhyaḥ
Genitivepāvakīyasya pāvakīyayoḥ pāvakīyānām
Locativepāvakīye pāvakīyayoḥ pāvakīyeṣu

Compound pāvakīya -

Adverb -pāvakīyam -pāvakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria