Declension table of ?pāvakaśociṣā

Deva

FeminineSingularDualPlural
Nominativepāvakaśociṣā pāvakaśociṣe pāvakaśociṣāḥ
Vocativepāvakaśociṣe pāvakaśociṣe pāvakaśociṣāḥ
Accusativepāvakaśociṣām pāvakaśociṣe pāvakaśociṣāḥ
Instrumentalpāvakaśociṣayā pāvakaśociṣābhyām pāvakaśociṣābhiḥ
Dativepāvakaśociṣāyai pāvakaśociṣābhyām pāvakaśociṣābhyaḥ
Ablativepāvakaśociṣāyāḥ pāvakaśociṣābhyām pāvakaśociṣābhyaḥ
Genitivepāvakaśociṣāyāḥ pāvakaśociṣayoḥ pāvakaśociṣāṇām
Locativepāvakaśociṣāyām pāvakaśociṣayoḥ pāvakaśociṣāsu

Adverb -pāvakaśociṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria