Declension table of ?pāvakavat

Deva

MasculineSingularDualPlural
Nominativepāvakavān pāvakavantau pāvakavantaḥ
Vocativepāvakavan pāvakavantau pāvakavantaḥ
Accusativepāvakavantam pāvakavantau pāvakavataḥ
Instrumentalpāvakavatā pāvakavadbhyām pāvakavadbhiḥ
Dativepāvakavate pāvakavadbhyām pāvakavadbhyaḥ
Ablativepāvakavataḥ pāvakavadbhyām pāvakavadbhyaḥ
Genitivepāvakavataḥ pāvakavatoḥ pāvakavatām
Locativepāvakavati pāvakavatoḥ pāvakavatsu

Compound pāvakavat -

Adverb -pāvakavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria