Declension table of ?pāvakasuta

Deva

MasculineSingularDualPlural
Nominativepāvakasutaḥ pāvakasutau pāvakasutāḥ
Vocativepāvakasuta pāvakasutau pāvakasutāḥ
Accusativepāvakasutam pāvakasutau pāvakasutān
Instrumentalpāvakasutena pāvakasutābhyām pāvakasutaiḥ pāvakasutebhiḥ
Dativepāvakasutāya pāvakasutābhyām pāvakasutebhyaḥ
Ablativepāvakasutāt pāvakasutābhyām pāvakasutebhyaḥ
Genitivepāvakasutasya pāvakasutayoḥ pāvakasutānām
Locativepāvakasute pāvakasutayoḥ pāvakasuteṣu

Compound pāvakasuta -

Adverb -pāvakasutam -pāvakasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria