Declension table of ?pāvakātmaja

Deva

MasculineSingularDualPlural
Nominativepāvakātmajaḥ pāvakātmajau pāvakātmajāḥ
Vocativepāvakātmaja pāvakātmajau pāvakātmajāḥ
Accusativepāvakātmajam pāvakātmajau pāvakātmajān
Instrumentalpāvakātmajena pāvakātmajābhyām pāvakātmajaiḥ pāvakātmajebhiḥ
Dativepāvakātmajāya pāvakātmajābhyām pāvakātmajebhyaḥ
Ablativepāvakātmajāt pāvakātmajābhyām pāvakātmajebhyaḥ
Genitivepāvakātmajasya pāvakātmajayoḥ pāvakātmajānām
Locativepāvakātmaje pāvakātmajayoḥ pāvakātmajeṣu

Compound pāvakātmaja -

Adverb -pāvakātmajam -pāvakātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria