Declension table of ?pāvāpurī

Deva

FeminineSingularDualPlural
Nominativepāvāpurī pāvāpuryau pāvāpuryaḥ
Vocativepāvāpuri pāvāpuryau pāvāpuryaḥ
Accusativepāvāpurīm pāvāpuryau pāvāpurīḥ
Instrumentalpāvāpuryā pāvāpurībhyām pāvāpurībhiḥ
Dativepāvāpuryai pāvāpurībhyām pāvāpurībhyaḥ
Ablativepāvāpuryāḥ pāvāpurībhyām pāvāpurībhyaḥ
Genitivepāvāpuryāḥ pāvāpuryoḥ pāvāpurīṇām
Locativepāvāpuryām pāvāpuryoḥ pāvāpurīṣu

Compound pāvāpuri - pāvāpurī -

Adverb -pāvāpuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria