Declension table of ?pāttigaṇaka

Deva

NeuterSingularDualPlural
Nominativepāttigaṇakam pāttigaṇake pāttigaṇakāni
Vocativepāttigaṇaka pāttigaṇake pāttigaṇakāni
Accusativepāttigaṇakam pāttigaṇake pāttigaṇakāni
Instrumentalpāttigaṇakena pāttigaṇakābhyām pāttigaṇakaiḥ
Dativepāttigaṇakāya pāttigaṇakābhyām pāttigaṇakebhyaḥ
Ablativepāttigaṇakāt pāttigaṇakābhyām pāttigaṇakebhyaḥ
Genitivepāttigaṇakasya pāttigaṇakayoḥ pāttigaṇakānām
Locativepāttigaṇake pāttigaṇakayoḥ pāttigaṇakeṣu

Compound pāttigaṇaka -

Adverb -pāttigaṇakam -pāttigaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria