Declension table of ?pātraśeṣa

Deva

MasculineSingularDualPlural
Nominativepātraśeṣaḥ pātraśeṣau pātraśeṣāḥ
Vocativepātraśeṣa pātraśeṣau pātraśeṣāḥ
Accusativepātraśeṣam pātraśeṣau pātraśeṣān
Instrumentalpātraśeṣeṇa pātraśeṣābhyām pātraśeṣaiḥ pātraśeṣebhiḥ
Dativepātraśeṣāya pātraśeṣābhyām pātraśeṣebhyaḥ
Ablativepātraśeṣāt pātraśeṣābhyām pātraśeṣebhyaḥ
Genitivepātraśeṣasya pātraśeṣayoḥ pātraśeṣāṇām
Locativepātraśeṣe pātraśeṣayoḥ pātraśeṣeṣu

Compound pātraśeṣa -

Adverb -pātraśeṣam -pātraśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria