Declension table of ?pātrabhūta

Deva

NeuterSingularDualPlural
Nominativepātrabhūtam pātrabhūte pātrabhūtāni
Vocativepātrabhūta pātrabhūte pātrabhūtāni
Accusativepātrabhūtam pātrabhūte pātrabhūtāni
Instrumentalpātrabhūtena pātrabhūtābhyām pātrabhūtaiḥ
Dativepātrabhūtāya pātrabhūtābhyām pātrabhūtebhyaḥ
Ablativepātrabhūtāt pātrabhūtābhyām pātrabhūtebhyaḥ
Genitivepātrabhūtasya pātrabhūtayoḥ pātrabhūtānām
Locativepātrabhūte pātrabhūtayoḥ pātrabhūteṣu

Compound pātrabhūta -

Adverb -pātrabhūtam -pātrabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria