Declension table of ?pātrabhūta

Deva

MasculineSingularDualPlural
Nominativepātrabhūtaḥ pātrabhūtau pātrabhūtāḥ
Vocativepātrabhūta pātrabhūtau pātrabhūtāḥ
Accusativepātrabhūtam pātrabhūtau pātrabhūtān
Instrumentalpātrabhūtena pātrabhūtābhyām pātrabhūtaiḥ pātrabhūtebhiḥ
Dativepātrabhūtāya pātrabhūtābhyām pātrabhūtebhyaḥ
Ablativepātrabhūtāt pātrabhūtābhyām pātrabhūtebhyaḥ
Genitivepātrabhūtasya pātrabhūtayoḥ pātrabhūtānām
Locativepātrabhūte pātrabhūtayoḥ pātrabhūteṣu

Compound pātrabhūta -

Adverb -pātrabhūtam -pātrabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria