Declension table of ?pātnīvatā

Deva

FeminineSingularDualPlural
Nominativepātnīvatā pātnīvate pātnīvatāḥ
Vocativepātnīvate pātnīvate pātnīvatāḥ
Accusativepātnīvatām pātnīvate pātnīvatāḥ
Instrumentalpātnīvatayā pātnīvatābhyām pātnīvatābhiḥ
Dativepātnīvatāyai pātnīvatābhyām pātnīvatābhyaḥ
Ablativepātnīvatāyāḥ pātnīvatābhyām pātnīvatābhyaḥ
Genitivepātnīvatāyāḥ pātnīvatayoḥ pātnīvatānām
Locativepātnīvatāyām pātnīvatayoḥ pātnīvatāsu

Adverb -pātnīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria