Declension table of ?pātnīvata

Deva

NeuterSingularDualPlural
Nominativepātnīvatam pātnīvate pātnīvatāni
Vocativepātnīvata pātnīvate pātnīvatāni
Accusativepātnīvatam pātnīvate pātnīvatāni
Instrumentalpātnīvatena pātnīvatābhyām pātnīvataiḥ
Dativepātnīvatāya pātnīvatābhyām pātnīvatebhyaḥ
Ablativepātnīvatāt pātnīvatābhyām pātnīvatebhyaḥ
Genitivepātnīvatasya pātnīvatayoḥ pātnīvatānām
Locativepātnīvate pātnīvatayoḥ pātnīvateṣu

Compound pātnīvata -

Adverb -pātnīvatam -pātnīvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria