Declension table of ?pātnīvata

Deva

MasculineSingularDualPlural
Nominativepātnīvataḥ pātnīvatau pātnīvatāḥ
Vocativepātnīvata pātnīvatau pātnīvatāḥ
Accusativepātnīvatam pātnīvatau pātnīvatān
Instrumentalpātnīvatena pātnīvatābhyām pātnīvataiḥ pātnīvatebhiḥ
Dativepātnīvatāya pātnīvatābhyām pātnīvatebhyaḥ
Ablativepātnīvatāt pātnīvatābhyām pātnīvatebhyaḥ
Genitivepātnīvatasya pātnīvatayoḥ pātnīvatānām
Locativepātnīvate pātnīvatayoḥ pātnīvateṣu

Compound pātnīvata -

Adverb -pātnīvatam -pātnīvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria