Declension table of ?pāti

Deva

MasculineSingularDualPlural
Nominativepātiḥ pātī pātayaḥ
Vocativepāte pātī pātayaḥ
Accusativepātim pātī pātīn
Instrumentalpātinā pātibhyām pātibhiḥ
Dativepātaye pātibhyām pātibhyaḥ
Ablativepāteḥ pātibhyām pātibhyaḥ
Genitivepāteḥ pātyoḥ pātīnām
Locativepātau pātyoḥ pātiṣu

Compound pāti -

Adverb -pāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria