Declension table of ?pāthonātha

Deva

MasculineSingularDualPlural
Nominativepāthonāthaḥ pāthonāthau pāthonāthāḥ
Vocativepāthonātha pāthonāthau pāthonāthāḥ
Accusativepāthonātham pāthonāthau pāthonāthān
Instrumentalpāthonāthena pāthonāthābhyām pāthonāthaiḥ pāthonāthebhiḥ
Dativepāthonāthāya pāthonāthābhyām pāthonāthebhyaḥ
Ablativepāthonāthāt pāthonāthābhyām pāthonāthebhyaḥ
Genitivepāthonāthasya pāthonāthayoḥ pāthonāthānām
Locativepāthonāthe pāthonāthayoḥ pāthonātheṣu

Compound pāthonātha -

Adverb -pāthonātham -pāthonāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria