Declension table of ?pāthoda

Deva

MasculineSingularDualPlural
Nominativepāthodaḥ pāthodau pāthodāḥ
Vocativepāthoda pāthodau pāthodāḥ
Accusativepāthodam pāthodau pāthodān
Instrumentalpāthodena pāthodābhyām pāthodaiḥ pāthodebhiḥ
Dativepāthodāya pāthodābhyām pāthodebhyaḥ
Ablativepāthodāt pāthodābhyām pāthodebhyaḥ
Genitivepāthodasya pāthodayoḥ pāthodānām
Locativepāthode pāthodayoḥ pāthodeṣu

Compound pāthoda -

Adverb -pāthodam -pāthodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria