Declension table of ?pātheyaśrāddhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pātheyaśrāddham | pātheyaśrāddhe | pātheyaśrāddhāni |
Vocative | pātheyaśrāddha | pātheyaśrāddhe | pātheyaśrāddhāni |
Accusative | pātheyaśrāddham | pātheyaśrāddhe | pātheyaśrāddhāni |
Instrumental | pātheyaśrāddhena | pātheyaśrāddhābhyām | pātheyaśrāddhaiḥ |
Dative | pātheyaśrāddhāya | pātheyaśrāddhābhyām | pātheyaśrāddhebhyaḥ |
Ablative | pātheyaśrāddhāt | pātheyaśrāddhābhyām | pātheyaśrāddhebhyaḥ |
Genitive | pātheyaśrāddhasya | pātheyaśrāddhayoḥ | pātheyaśrāddhānām |
Locative | pātheyaśrāddhe | pātheyaśrāddhayoḥ | pātheyaśrāddheṣu |