Declension table of ?pātheyaka

Deva

NeuterSingularDualPlural
Nominativepātheyakam pātheyake pātheyakāni
Vocativepātheyaka pātheyake pātheyakāni
Accusativepātheyakam pātheyake pātheyakāni
Instrumentalpātheyakena pātheyakābhyām pātheyakaiḥ
Dativepātheyakāya pātheyakābhyām pātheyakebhyaḥ
Ablativepātheyakāt pātheyakābhyām pātheyakebhyaḥ
Genitivepātheyakasya pātheyakayoḥ pātheyakānām
Locativepātheyake pātheyakayoḥ pātheyakeṣu

Compound pātheyaka -

Adverb -pātheyakam -pātheyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria