Declension table of ?pātheyaka

Deva

MasculineSingularDualPlural
Nominativepātheyakaḥ pātheyakau pātheyakāḥ
Vocativepātheyaka pātheyakau pātheyakāḥ
Accusativepātheyakam pātheyakau pātheyakān
Instrumentalpātheyakena pātheyakābhyām pātheyakaiḥ pātheyakebhiḥ
Dativepātheyakāya pātheyakābhyām pātheyakebhyaḥ
Ablativepātheyakāt pātheyakābhyām pātheyakebhyaḥ
Genitivepātheyakasya pātheyakayoḥ pātheyakānām
Locativepātheyake pātheyakayoḥ pātheyakeṣu

Compound pātheyaka -

Adverb -pātheyakam -pātheyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria