Declension table of ?pāthaspati

Deva

MasculineSingularDualPlural
Nominativepāthaspatiḥ pāthaspatī pāthaspatayaḥ
Vocativepāthaspate pāthaspatī pāthaspatayaḥ
Accusativepāthaspatim pāthaspatī pāthaspatīn
Instrumentalpāthaspatinā pāthaspatibhyām pāthaspatibhiḥ
Dativepāthaspataye pāthaspatibhyām pāthaspatibhyaḥ
Ablativepāthaspateḥ pāthaspatibhyām pāthaspatibhyaḥ
Genitivepāthaspateḥ pāthaspatyoḥ pāthaspatīnām
Locativepāthaspatau pāthaspatyoḥ pāthaspatiṣu

Compound pāthaspati -

Adverb -pāthaspati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria