Declension table of ?pātha

Deva

NeuterSingularDualPlural
Nominativepātham pāthe pāthāni
Vocativepātha pāthe pāthāni
Accusativepātham pāthe pāthāni
Instrumentalpāthena pāthābhyām pāthaiḥ
Dativepāthāya pāthābhyām pāthebhyaḥ
Ablativepāthāt pāthābhyām pāthebhyaḥ
Genitivepāthasya pāthayoḥ pāthānām
Locativepāthe pāthayoḥ pātheṣu

Compound pātha -

Adverb -pātham -pāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria