Declension table of ?pātañjalasūtravṛttibhāṣyacchāyāvyākhyā

Deva

FeminineSingularDualPlural
Nominativepātañjalasūtravṛttibhāṣyacchāyāvyākhyā pātañjalasūtravṛttibhāṣyacchāyāvyākhye pātañjalasūtravṛttibhāṣyacchāyāvyākhyāḥ
Vocativepātañjalasūtravṛttibhāṣyacchāyāvyākhye pātañjalasūtravṛttibhāṣyacchāyāvyākhye pātañjalasūtravṛttibhāṣyacchāyāvyākhyāḥ
Accusativepātañjalasūtravṛttibhāṣyacchāyāvyākhyām pātañjalasūtravṛttibhāṣyacchāyāvyākhye pātañjalasūtravṛttibhāṣyacchāyāvyākhyāḥ
Instrumentalpātañjalasūtravṛttibhāṣyacchāyāvyākhyayā pātañjalasūtravṛttibhāṣyacchāyāvyākhyābhyām pātañjalasūtravṛttibhāṣyacchāyāvyākhyābhiḥ
Dativepātañjalasūtravṛttibhāṣyacchāyāvyākhyāyai pātañjalasūtravṛttibhāṣyacchāyāvyākhyābhyām pātañjalasūtravṛttibhāṣyacchāyāvyākhyābhyaḥ
Ablativepātañjalasūtravṛttibhāṣyacchāyāvyākhyāyāḥ pātañjalasūtravṛttibhāṣyacchāyāvyākhyābhyām pātañjalasūtravṛttibhāṣyacchāyāvyākhyābhyaḥ
Genitivepātañjalasūtravṛttibhāṣyacchāyāvyākhyāyāḥ pātañjalasūtravṛttibhāṣyacchāyāvyākhyayoḥ pātañjalasūtravṛttibhāṣyacchāyāvyākhyānām
Locativepātañjalasūtravṛttibhāṣyacchāyāvyākhyāyām pātañjalasūtravṛttibhāṣyacchāyāvyākhyayoḥ pātañjalasūtravṛttibhāṣyacchāyāvyākhyāsu

Adverb -pātañjalasūtravṛttibhāṣyacchāyāvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria