Declension table of ?pātasāriṇī

Deva

FeminineSingularDualPlural
Nominativepātasāriṇī pātasāriṇyau pātasāriṇyaḥ
Vocativepātasāriṇi pātasāriṇyau pātasāriṇyaḥ
Accusativepātasāriṇīm pātasāriṇyau pātasāriṇīḥ
Instrumentalpātasāriṇyā pātasāriṇībhyām pātasāriṇībhiḥ
Dativepātasāriṇyai pātasāriṇībhyām pātasāriṇībhyaḥ
Ablativepātasāriṇyāḥ pātasāriṇībhyām pātasāriṇībhyaḥ
Genitivepātasāriṇyāḥ pātasāriṇyoḥ pātasāriṇīnām
Locativepātasāriṇyām pātasāriṇyoḥ pātasāriṇīṣu

Compound pātasāriṇi - pātasāriṇī -

Adverb -pātasāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria