Declension table of ?pātasāka

Deva

MasculineSingularDualPlural
Nominativepātasākaḥ pātasākau pātasākāḥ
Vocativepātasāka pātasākau pātasākāḥ
Accusativepātasākam pātasākau pātasākān
Instrumentalpātasākena pātasākābhyām pātasākaiḥ pātasākebhiḥ
Dativepātasākāya pātasākābhyām pātasākebhyaḥ
Ablativepātasākāt pātasākābhyām pātasākebhyaḥ
Genitivepātasākasya pātasākayoḥ pātasākānām
Locativepātasāke pātasākayoḥ pātasākeṣu

Compound pātasāka -

Adverb -pātasākam -pātasākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria