Declension table of ?pātālavijaya

Deva

MasculineSingularDualPlural
Nominativepātālavijayaḥ pātālavijayau pātālavijayāḥ
Vocativepātālavijaya pātālavijayau pātālavijayāḥ
Accusativepātālavijayam pātālavijayau pātālavijayān
Instrumentalpātālavijayena pātālavijayābhyām pātālavijayaiḥ pātālavijayebhiḥ
Dativepātālavijayāya pātālavijayābhyām pātālavijayebhyaḥ
Ablativepātālavijayāt pātālavijayābhyām pātālavijayebhyaḥ
Genitivepātālavijayasya pātālavijayayoḥ pātālavijayānām
Locativepātālavijaye pātālavijayayoḥ pātālavijayeṣu

Compound pātālavijaya -

Adverb -pātālavijayam -pātālavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria