Declension table of ?pātālavarṇana

Deva

NeuterSingularDualPlural
Nominativepātālavarṇanam pātālavarṇane pātālavarṇanāni
Vocativepātālavarṇana pātālavarṇane pātālavarṇanāni
Accusativepātālavarṇanam pātālavarṇane pātālavarṇanāni
Instrumentalpātālavarṇanena pātālavarṇanābhyām pātālavarṇanaiḥ
Dativepātālavarṇanāya pātālavarṇanābhyām pātālavarṇanebhyaḥ
Ablativepātālavarṇanāt pātālavarṇanābhyām pātālavarṇanebhyaḥ
Genitivepātālavarṇanasya pātālavarṇanayoḥ pātālavarṇanānām
Locativepātālavarṇane pātālavarṇanayoḥ pātālavarṇaneṣu

Compound pātālavarṇana -

Adverb -pātālavarṇanam -pātālavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria