Declension table of ?pātālaprasthikā

Deva

FeminineSingularDualPlural
Nominativepātālaprasthikā pātālaprasthike pātālaprasthikāḥ
Vocativepātālaprasthike pātālaprasthike pātālaprasthikāḥ
Accusativepātālaprasthikām pātālaprasthike pātālaprasthikāḥ
Instrumentalpātālaprasthikayā pātālaprasthikābhyām pātālaprasthikābhiḥ
Dativepātālaprasthikāyai pātālaprasthikābhyām pātālaprasthikābhyaḥ
Ablativepātālaprasthikāyāḥ pātālaprasthikābhyām pātālaprasthikābhyaḥ
Genitivepātālaprasthikāyāḥ pātālaprasthikayoḥ pātālaprasthikānām
Locativepātālaprasthikāyām pātālaprasthikayoḥ pātālaprasthikāsu

Adverb -pātālaprasthikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria