Declension table of ?pātālaprasthika

Deva

NeuterSingularDualPlural
Nominativepātālaprasthikam pātālaprasthike pātālaprasthikāni
Vocativepātālaprasthika pātālaprasthike pātālaprasthikāni
Accusativepātālaprasthikam pātālaprasthike pātālaprasthikāni
Instrumentalpātālaprasthikena pātālaprasthikābhyām pātālaprasthikaiḥ
Dativepātālaprasthikāya pātālaprasthikābhyām pātālaprasthikebhyaḥ
Ablativepātālaprasthikāt pātālaprasthikābhyām pātālaprasthikebhyaḥ
Genitivepātālaprasthikasya pātālaprasthikayoḥ pātālaprasthikānām
Locativepātālaprasthike pātālaprasthikayoḥ pātālaprasthikeṣu

Compound pātālaprasthika -

Adverb -pātālaprasthikam -pātālaprasthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria