Declension table of ?pātālakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativepātālakhaṇḍaḥ pātālakhaṇḍau pātālakhaṇḍāḥ
Vocativepātālakhaṇḍa pātālakhaṇḍau pātālakhaṇḍāḥ
Accusativepātālakhaṇḍam pātālakhaṇḍau pātālakhaṇḍān
Instrumentalpātālakhaṇḍena pātālakhaṇḍābhyām pātālakhaṇḍaiḥ pātālakhaṇḍebhiḥ
Dativepātālakhaṇḍāya pātālakhaṇḍābhyām pātālakhaṇḍebhyaḥ
Ablativepātālakhaṇḍāt pātālakhaṇḍābhyām pātālakhaṇḍebhyaḥ
Genitivepātālakhaṇḍasya pātālakhaṇḍayoḥ pātālakhaṇḍānām
Locativepātālakhaṇḍe pātālakhaṇḍayoḥ pātālakhaṇḍeṣu

Compound pātālakhaṇḍa -

Adverb -pātālakhaṇḍam -pātālakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria