Declension table of ?pātaṅgi

Deva

MasculineSingularDualPlural
Nominativepātaṅgiḥ pātaṅgī pātaṅgayaḥ
Vocativepātaṅge pātaṅgī pātaṅgayaḥ
Accusativepātaṅgim pātaṅgī pātaṅgīn
Instrumentalpātaṅginā pātaṅgibhyām pātaṅgibhiḥ
Dativepātaṅgaye pātaṅgibhyām pātaṅgibhyaḥ
Ablativepātaṅgeḥ pātaṅgibhyām pātaṅgibhyaḥ
Genitivepātaṅgeḥ pātaṅgyoḥ pātaṅgīnām
Locativepātaṅgau pātaṅgyoḥ pātaṅgiṣu

Compound pātaṅgi -

Adverb -pātaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria