Declension table of ?pātaṅga

Deva

MasculineSingularDualPlural
Nominativepātaṅgaḥ pātaṅgau pātaṅgāḥ
Vocativepātaṅga pātaṅgau pātaṅgāḥ
Accusativepātaṅgam pātaṅgau pātaṅgān
Instrumentalpātaṅgena pātaṅgābhyām pātaṅgaiḥ pātaṅgebhiḥ
Dativepātaṅgāya pātaṅgābhyām pātaṅgebhyaḥ
Ablativepātaṅgāt pātaṅgābhyām pātaṅgebhyaḥ
Genitivepātaṅgasya pātaṅgayoḥ pātaṅgānām
Locativepātaṅge pātaṅgayoḥ pātaṅgeṣu

Compound pātaṅga -

Adverb -pātaṅgam -pātaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria