Declension table of ?pāstya

Deva

MasculineSingularDualPlural
Nominativepāstyaḥ pāstyau pāstyāḥ
Vocativepāstya pāstyau pāstyāḥ
Accusativepāstyam pāstyau pāstyān
Instrumentalpāstyena pāstyābhyām pāstyaiḥ pāstyebhiḥ
Dativepāstyāya pāstyābhyām pāstyebhyaḥ
Ablativepāstyāt pāstyābhyām pāstyebhyaḥ
Genitivepāstyasya pāstyayoḥ pāstyānām
Locativepāstye pāstyayoḥ pāstyeṣu

Compound pāstya -

Adverb -pāstyam -pāstyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria