Declension table of ?pārśvya

Deva

MasculineSingularDualPlural
Nominativepārśvyaḥ pārśvyau pārśvyāḥ
Vocativepārśvya pārśvyau pārśvyāḥ
Accusativepārśvyam pārśvyau pārśvyān
Instrumentalpārśvyena pārśvyābhyām pārśvyaiḥ pārśvyebhiḥ
Dativepārśvyāya pārśvyābhyām pārśvyebhyaḥ
Ablativepārśvyāt pārśvyābhyām pārśvyebhyaḥ
Genitivepārśvyasya pārśvyayoḥ pārśvyānām
Locativepārśvye pārśvyayoḥ pārśvyeṣu

Compound pārśvya -

Adverb -pārśvyam -pārśvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria