Declension table of ?pārśvodarapriya

Deva

MasculineSingularDualPlural
Nominativepārśvodarapriyaḥ pārśvodarapriyau pārśvodarapriyāḥ
Vocativepārśvodarapriya pārśvodarapriyau pārśvodarapriyāḥ
Accusativepārśvodarapriyam pārśvodarapriyau pārśvodarapriyān
Instrumentalpārśvodarapriyeṇa pārśvodarapriyābhyām pārśvodarapriyaiḥ pārśvodarapriyebhiḥ
Dativepārśvodarapriyāya pārśvodarapriyābhyām pārśvodarapriyebhyaḥ
Ablativepārśvodarapriyāt pārśvodarapriyābhyām pārśvodarapriyebhyaḥ
Genitivepārśvodarapriyasya pārśvodarapriyayoḥ pārśvodarapriyāṇām
Locativepārśvodarapriye pārśvodarapriyayoḥ pārśvodarapriyeṣu

Compound pārśvodarapriya -

Adverb -pārśvodarapriyam -pārśvodarapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria