Declension table of ?pārśvika

Deva

NeuterSingularDualPlural
Nominativepārśvikam pārśvike pārśvikāni
Vocativepārśvika pārśvike pārśvikāni
Accusativepārśvikam pārśvike pārśvikāni
Instrumentalpārśvikena pārśvikābhyām pārśvikaiḥ
Dativepārśvikāya pārśvikābhyām pārśvikebhyaḥ
Ablativepārśvikāt pārśvikābhyām pārśvikebhyaḥ
Genitivepārśvikasya pārśvikayoḥ pārśvikānām
Locativepārśvike pārśvikayoḥ pārśvikeṣu

Compound pārśvika -

Adverb -pārśvikam -pārśvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria