Declension table of ?pārśvaśūla

Deva

MasculineSingularDualPlural
Nominativepārśvaśūlaḥ pārśvaśūlau pārśvaśūlāḥ
Vocativepārśvaśūla pārśvaśūlau pārśvaśūlāḥ
Accusativepārśvaśūlam pārśvaśūlau pārśvaśūlān
Instrumentalpārśvaśūlena pārśvaśūlābhyām pārśvaśūlaiḥ pārśvaśūlebhiḥ
Dativepārśvaśūlāya pārśvaśūlābhyām pārśvaśūlebhyaḥ
Ablativepārśvaśūlāt pārśvaśūlābhyām pārśvaśūlebhyaḥ
Genitivepārśvaśūlasya pārśvaśūlayoḥ pārśvaśūlānām
Locativepārśvaśūle pārśvaśūlayoḥ pārśvaśūleṣu

Compound pārśvaśūla -

Adverb -pārśvaśūlam -pārśvaśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria