Declension table of ?pārśvaśaya

Deva

NeuterSingularDualPlural
Nominativepārśvaśayam pārśvaśaye pārśvaśayāni
Vocativepārśvaśaya pārśvaśaye pārśvaśayāni
Accusativepārśvaśayam pārśvaśaye pārśvaśayāni
Instrumentalpārśvaśayena pārśvaśayābhyām pārśvaśayaiḥ
Dativepārśvaśayāya pārśvaśayābhyām pārśvaśayebhyaḥ
Ablativepārśvaśayāt pārśvaśayābhyām pārśvaśayebhyaḥ
Genitivepārśvaśayasya pārśvaśayayoḥ pārśvaśayānām
Locativepārśvaśaye pārśvaśayayoḥ pārśvaśayeṣu

Compound pārśvaśaya -

Adverb -pārśvaśayam -pārśvaśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria