Declension table of ?pārśvavivartinī

Deva

FeminineSingularDualPlural
Nominativepārśvavivartinī pārśvavivartinyau pārśvavivartinyaḥ
Vocativepārśvavivartini pārśvavivartinyau pārśvavivartinyaḥ
Accusativepārśvavivartinīm pārśvavivartinyau pārśvavivartinīḥ
Instrumentalpārśvavivartinyā pārśvavivartinībhyām pārśvavivartinībhiḥ
Dativepārśvavivartinyai pārśvavivartinībhyām pārśvavivartinībhyaḥ
Ablativepārśvavivartinyāḥ pārśvavivartinībhyām pārśvavivartinībhyaḥ
Genitivepārśvavivartinyāḥ pārśvavivartinyoḥ pārśvavivartinīnām
Locativepārśvavivartinyām pārśvavivartinyoḥ pārśvavivartinīṣu

Compound pārśvavivartini - pārśvavivartinī -

Adverb -pārśvavivartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria