Declension table of ?pārśvatīyā

Deva

FeminineSingularDualPlural
Nominativepārśvatīyā pārśvatīye pārśvatīyāḥ
Vocativepārśvatīye pārśvatīye pārśvatīyāḥ
Accusativepārśvatīyām pārśvatīye pārśvatīyāḥ
Instrumentalpārśvatīyayā pārśvatīyābhyām pārśvatīyābhiḥ
Dativepārśvatīyāyai pārśvatīyābhyām pārśvatīyābhyaḥ
Ablativepārśvatīyāyāḥ pārśvatīyābhyām pārśvatīyābhyaḥ
Genitivepārśvatīyāyāḥ pārśvatīyayoḥ pārśvatīyānām
Locativepārśvatīyāyām pārśvatīyayoḥ pārśvatīyāsu

Adverb -pārśvatīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria