Declension table of ?pārśvatīya

Deva

NeuterSingularDualPlural
Nominativepārśvatīyam pārśvatīye pārśvatīyāni
Vocativepārśvatīya pārśvatīye pārśvatīyāni
Accusativepārśvatīyam pārśvatīye pārśvatīyāni
Instrumentalpārśvatīyena pārśvatīyābhyām pārśvatīyaiḥ
Dativepārśvatīyāya pārśvatīyābhyām pārśvatīyebhyaḥ
Ablativepārśvatīyāt pārśvatīyābhyām pārśvatīyebhyaḥ
Genitivepārśvatīyasya pārśvatīyayoḥ pārśvatīyānām
Locativepārśvatīye pārśvatīyayoḥ pārśvatīyeṣu

Compound pārśvatīya -

Adverb -pārśvatīyam -pārśvatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria