Declension table of ?pārśvatīya

Deva

MasculineSingularDualPlural
Nominativepārśvatīyaḥ pārśvatīyau pārśvatīyāḥ
Vocativepārśvatīya pārśvatīyau pārśvatīyāḥ
Accusativepārśvatīyam pārśvatīyau pārśvatīyān
Instrumentalpārśvatīyena pārśvatīyābhyām pārśvatīyaiḥ pārśvatīyebhiḥ
Dativepārśvatīyāya pārśvatīyābhyām pārśvatīyebhyaḥ
Ablativepārśvatīyāt pārśvatīyābhyām pārśvatīyebhyaḥ
Genitivepārśvatīyasya pārśvatīyayoḥ pārśvatīyānām
Locativepārśvatīye pārśvatīyayoḥ pārśvatīyeṣu

Compound pārśvatīya -

Adverb -pārśvatīyam -pārśvatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria